वांछित मन्त्र चुनें

ऋजी॒त्येनी॒ रुश॑ती महि॒त्वा परि॒ ज्रयां॑सि भरते॒ रजां॑सि । अद॑ब्धा॒ सिन्धु॑र॒पसा॑म॒पस्त॒माश्वा॒ न चि॒त्रा वपु॑षीव दर्श॒ता ॥

अंग्रेज़ी लिप्यंतरण

ṛjīty enī ruśatī mahitvā pari jrayāṁsi bharate rajāṁsi | adabdhā sindhur apasām apastamāśvā na citrā vapuṣīva darśatā ||

पद पाठ

ऋजी॑ती । एनी॑ । रुश॑ती । म॒हि॒ऽत्वा । परि॑ । ज्रयां॑सि । भ॒र॒ते॒ । रजां॑सि । अद॑ब्धा । सिन्धुः॑ । अ॒पसा॑म् । अ॒पःऽत॑मा । अश्वा॑ । न । चि॒त्रा । वपु॑षीऽइव । द॒र्श॒ता ॥ १०.७५.७

ऋग्वेद » मण्डल:10» सूक्त:75» मन्त्र:7 | अष्टक:8» अध्याय:3» वर्ग:7» मन्त्र:2 | मण्डल:10» अनुवाक:6» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ऋजीती) ऋजुगामी सरल (एनी) श्वेत (रुशती) शुभ्र (अदब्धा) अहिंसित (अपसाम्-अपस्तमा) वेगवालियों में अत्यन्त वेगवाली (अश्वा न) घोड़ी के समान (चित्रा) चायनीय (वपुषी-इव) रूपवती की भाँति (दर्शता) दर्शनीय (सिन्धुः) अन्तरिक्षस्थ समुद्ररूप (महित्वा) महत्त्व से (ज्रयांसि रजांसि) वेगयुक्त जलों को (परि भरते) सब ओर से धारण करता है ॥७॥
भावार्थभाषाः - भाँति-भाँति की जलधाराओं को अन्तरिक्षस्थ जलसमूह धारण करता है, जो पृथिवी पर बरस कर लाभ पहुँचाता है ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ऋजीती) ऋजुगामिनी सरला (एनी) श्वेता (रुशती) शुभ्रा (अदब्धा) अहिंसिता (अपसाम्-अपस्तमा) कर्मवतीनां वेगवतीनां कर्मवत्तया वेगवत्तया (अश्वा न) वडवेव (चित्रा) चायनीया (वपुषी-इव) रूपवतीव (दर्शता) दर्शनीया (सिन्धुः) अन्तरिक्षस्थजलसमूहः “सिन्धुः-अन्तरिक्षस्थजलसमूहः” [ऋ० १।९८।३ दयानन्दः] समुद्ररूपा नदी (महित्वा) महत्त्वेन (ज्रयांसि रजांसि) वेगयुक्तानि जलानि (परि भरते) परितो धारयति ॥७॥